Declension table of ?śvañcanīyā

Deva

FeminineSingularDualPlural
Nominativeśvañcanīyā śvañcanīye śvañcanīyāḥ
Vocativeśvañcanīye śvañcanīye śvañcanīyāḥ
Accusativeśvañcanīyām śvañcanīye śvañcanīyāḥ
Instrumentalśvañcanīyayā śvañcanīyābhyām śvañcanīyābhiḥ
Dativeśvañcanīyāyai śvañcanīyābhyām śvañcanīyābhyaḥ
Ablativeśvañcanīyāyāḥ śvañcanīyābhyām śvañcanīyābhyaḥ
Genitiveśvañcanīyāyāḥ śvañcanīyayoḥ śvañcanīyānām
Locativeśvañcanīyāyām śvañcanīyayoḥ śvañcanīyāsu

Adverb -śvañcanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria