Declension table of ?śvañcanīya

Deva

NeuterSingularDualPlural
Nominativeśvañcanīyam śvañcanīye śvañcanīyāni
Vocativeśvañcanīya śvañcanīye śvañcanīyāni
Accusativeśvañcanīyam śvañcanīye śvañcanīyāni
Instrumentalśvañcanīyena śvañcanīyābhyām śvañcanīyaiḥ
Dativeśvañcanīyāya śvañcanīyābhyām śvañcanīyebhyaḥ
Ablativeśvañcanīyāt śvañcanīyābhyām śvañcanīyebhyaḥ
Genitiveśvañcanīyasya śvañcanīyayoḥ śvañcanīyānām
Locativeśvañcanīye śvañcanīyayoḥ śvañcanīyeṣu

Compound śvañcanīya -

Adverb -śvañcanīyam -śvañcanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria