Declension table of ?śvañcanīya

Deva

MasculineSingularDualPlural
Nominativeśvañcanīyaḥ śvañcanīyau śvañcanīyāḥ
Vocativeśvañcanīya śvañcanīyau śvañcanīyāḥ
Accusativeśvañcanīyam śvañcanīyau śvañcanīyān
Instrumentalśvañcanīyena śvañcanīyābhyām śvañcanīyaiḥ śvañcanīyebhiḥ
Dativeśvañcanīyāya śvañcanīyābhyām śvañcanīyebhyaḥ
Ablativeśvañcanīyāt śvañcanīyābhyām śvañcanīyebhyaḥ
Genitiveśvañcanīyasya śvañcanīyayoḥ śvañcanīyānām
Locativeśvañcanīye śvañcanīyayoḥ śvañcanīyeṣu

Compound śvañcanīya -

Adverb -śvañcanīyam -śvañcanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria