Declension table of ?śvañcamānā

Deva

FeminineSingularDualPlural
Nominativeśvañcamānā śvañcamāne śvañcamānāḥ
Vocativeśvañcamāne śvañcamāne śvañcamānāḥ
Accusativeśvañcamānām śvañcamāne śvañcamānāḥ
Instrumentalśvañcamānayā śvañcamānābhyām śvañcamānābhiḥ
Dativeśvañcamānāyai śvañcamānābhyām śvañcamānābhyaḥ
Ablativeśvañcamānāyāḥ śvañcamānābhyām śvañcamānābhyaḥ
Genitiveśvañcamānāyāḥ śvañcamānayoḥ śvañcamānānām
Locativeśvañcamānāyām śvañcamānayoḥ śvañcamānāsu

Adverb -śvañcamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria