Declension table of ?śvañcamāna

Deva

NeuterSingularDualPlural
Nominativeśvañcamānam śvañcamāne śvañcamānāni
Vocativeśvañcamāna śvañcamāne śvañcamānāni
Accusativeśvañcamānam śvañcamāne śvañcamānāni
Instrumentalśvañcamānena śvañcamānābhyām śvañcamānaiḥ
Dativeśvañcamānāya śvañcamānābhyām śvañcamānebhyaḥ
Ablativeśvañcamānāt śvañcamānābhyām śvañcamānebhyaḥ
Genitiveśvañcamānasya śvañcamānayoḥ śvañcamānānām
Locativeśvañcamāne śvañcamānayoḥ śvañcamāneṣu

Compound śvañcamāna -

Adverb -śvañcamānam -śvañcamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria