Declension table of ?śvañcamāna

Deva

MasculineSingularDualPlural
Nominativeśvañcamānaḥ śvañcamānau śvañcamānāḥ
Vocativeśvañcamāna śvañcamānau śvañcamānāḥ
Accusativeśvañcamānam śvañcamānau śvañcamānān
Instrumentalśvañcamānena śvañcamānābhyām śvañcamānaiḥ śvañcamānebhiḥ
Dativeśvañcamānāya śvañcamānābhyām śvañcamānebhyaḥ
Ablativeśvañcamānāt śvañcamānābhyām śvañcamānebhyaḥ
Genitiveśvañcamānasya śvañcamānayoḥ śvañcamānānām
Locativeśvañcamāne śvañcamānayoḥ śvañcamāneṣu

Compound śvañcamāna -

Adverb -śvañcamānam -śvañcamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria