Declension table of ?śuśūrāṇa

Deva

NeuterSingularDualPlural
Nominativeśuśūrāṇam śuśūrāṇe śuśūrāṇāni
Vocativeśuśūrāṇa śuśūrāṇe śuśūrāṇāni
Accusativeśuśūrāṇam śuśūrāṇe śuśūrāṇāni
Instrumentalśuśūrāṇena śuśūrāṇābhyām śuśūrāṇaiḥ
Dativeśuśūrāṇāya śuśūrāṇābhyām śuśūrāṇebhyaḥ
Ablativeśuśūrāṇāt śuśūrāṇābhyām śuśūrāṇebhyaḥ
Genitiveśuśūrāṇasya śuśūrāṇayoḥ śuśūrāṇānām
Locativeśuśūrāṇe śuśūrāṇayoḥ śuśūrāṇeṣu

Compound śuśūrāṇa -

Adverb -śuśūrāṇam -śuśūrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria