Declension table of ?śuśuṭhuṣī

Deva

FeminineSingularDualPlural
Nominativeśuśuṭhuṣī śuśuṭhuṣyau śuśuṭhuṣyaḥ
Vocativeśuśuṭhuṣi śuśuṭhuṣyau śuśuṭhuṣyaḥ
Accusativeśuśuṭhuṣīm śuśuṭhuṣyau śuśuṭhuṣīḥ
Instrumentalśuśuṭhuṣyā śuśuṭhuṣībhyām śuśuṭhuṣībhiḥ
Dativeśuśuṭhuṣyai śuśuṭhuṣībhyām śuśuṭhuṣībhyaḥ
Ablativeśuśuṭhuṣyāḥ śuśuṭhuṣībhyām śuśuṭhuṣībhyaḥ
Genitiveśuśuṭhuṣyāḥ śuśuṭhuṣyoḥ śuśuṭhuṣīṇām
Locativeśuśuṭhuṣyām śuśuṭhuṣyoḥ śuśuṭhuṣīṣu

Compound śuśuṭhuṣi - śuśuṭhuṣī -

Adverb -śuśuṭhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria