सुबन्तावली शुनोलाङ्गूल

Roma

पुमान्एकद्विबहु
प्रथमाशुनोलाङ्गूलः शुनोलाङ्गूलौ शुनोलाङ्गूलाः
सम्बोधनम्शुनोलाङ्गूल शुनोलाङ्गूलौ शुनोलाङ्गूलाः
द्वितीयाशुनोलाङ्गूलम् शुनोलाङ्गूलौ शुनोलाङ्गूलान्
तृतीयाशुनोलाङ्गूलेन शुनोलाङ्गूलाभ्याम् शुनोलाङ्गूलैः शुनोलाङ्गूलेभिः
चतुर्थीशुनोलाङ्गूलाय शुनोलाङ्गूलाभ्याम् शुनोलाङ्गूलेभ्यः
पञ्चमीशुनोलाङ्गूलात् शुनोलाङ्गूलाभ्याम् शुनोलाङ्गूलेभ्यः
षष्ठीशुनोलाङ्गूलस्य शुनोलाङ्गूलयोः शुनोलाङ्गूलानाम्
सप्तमीशुनोलाङ्गूले शुनोलाङ्गूलयोः शुनोलाङ्गूलेषु

समास शुनोलाङ्गूल

अव्यय ॰शुनोलाङ्गूलम् ॰शुनोलाङ्गूलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria