सुबन्तावली ?शुनःपुच्छस्मृति

Roma

स्त्रीएकद्विबहु
प्रथमाशुनःपुच्छस्मृतिः शुनःपुच्छस्मृती शुनःपुच्छस्मृतयः
सम्बोधनम्शुनःपुच्छस्मृते शुनःपुच्छस्मृती शुनःपुच्छस्मृतयः
द्वितीयाशुनःपुच्छस्मृतिम् शुनःपुच्छस्मृती शुनःपुच्छस्मृतीः
तृतीयाशुनःपुच्छस्मृत्या शुनःपुच्छस्मृतिभ्याम् शुनःपुच्छस्मृतिभिः
चतुर्थीशुनःपुच्छस्मृत्यै शुनःपुच्छस्मृतये शुनःपुच्छस्मृतिभ्याम् शुनःपुच्छस्मृतिभ्यः
पञ्चमीशुनःपुच्छस्मृत्याः शुनःपुच्छस्मृतेः शुनःपुच्छस्मृतिभ्याम् शुनःपुच्छस्मृतिभ्यः
षष्ठीशुनःपुच्छस्मृत्याः शुनःपुच्छस्मृतेः शुनःपुच्छस्मृत्योः शुनःपुच्छस्मृतीनाम्
सप्तमीशुनःपुच्छस्मृत्याम् शुनःपुच्छस्मृतौ शुनःपुच्छस्मृत्योः शुनःपुच्छस्मृतिषु

समास शुनःपुच्छस्मृति

अव्यय ॰शुनःपुच्छस्मृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria