Declension table of ?śulvayitavya

Deva

NeuterSingularDualPlural
Nominativeśulvayitavyam śulvayitavye śulvayitavyāni
Vocativeśulvayitavya śulvayitavye śulvayitavyāni
Accusativeśulvayitavyam śulvayitavye śulvayitavyāni
Instrumentalśulvayitavyena śulvayitavyābhyām śulvayitavyaiḥ
Dativeśulvayitavyāya śulvayitavyābhyām śulvayitavyebhyaḥ
Ablativeśulvayitavyāt śulvayitavyābhyām śulvayitavyebhyaḥ
Genitiveśulvayitavyasya śulvayitavyayoḥ śulvayitavyānām
Locativeśulvayitavye śulvayitavyayoḥ śulvayitavyeṣu

Compound śulvayitavya -

Adverb -śulvayitavyam -śulvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria