Declension table of ?śulvayamāna

Deva

NeuterSingularDualPlural
Nominativeśulvayamānam śulvayamāne śulvayamānāni
Vocativeśulvayamāna śulvayamāne śulvayamānāni
Accusativeśulvayamānam śulvayamāne śulvayamānāni
Instrumentalśulvayamānena śulvayamānābhyām śulvayamānaiḥ
Dativeśulvayamānāya śulvayamānābhyām śulvayamānebhyaḥ
Ablativeśulvayamānāt śulvayamānābhyām śulvayamānebhyaḥ
Genitiveśulvayamānasya śulvayamānayoḥ śulvayamānānām
Locativeśulvayamāne śulvayamānayoḥ śulvayamāneṣu

Compound śulvayamāna -

Adverb -śulvayamānam -śulvayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria