Declension table of ?śulkayitavyā

Deva

FeminineSingularDualPlural
Nominativeśulkayitavyā śulkayitavye śulkayitavyāḥ
Vocativeśulkayitavye śulkayitavye śulkayitavyāḥ
Accusativeśulkayitavyām śulkayitavye śulkayitavyāḥ
Instrumentalśulkayitavyayā śulkayitavyābhyām śulkayitavyābhiḥ
Dativeśulkayitavyāyai śulkayitavyābhyām śulkayitavyābhyaḥ
Ablativeśulkayitavyāyāḥ śulkayitavyābhyām śulkayitavyābhyaḥ
Genitiveśulkayitavyāyāḥ śulkayitavyayoḥ śulkayitavyānām
Locativeśulkayitavyāyām śulkayitavyayoḥ śulkayitavyāsu

Adverb -śulkayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria