Declension table of ?śulkayitavya

Deva

MasculineSingularDualPlural
Nominativeśulkayitavyaḥ śulkayitavyau śulkayitavyāḥ
Vocativeśulkayitavya śulkayitavyau śulkayitavyāḥ
Accusativeśulkayitavyam śulkayitavyau śulkayitavyān
Instrumentalśulkayitavyena śulkayitavyābhyām śulkayitavyaiḥ śulkayitavyebhiḥ
Dativeśulkayitavyāya śulkayitavyābhyām śulkayitavyebhyaḥ
Ablativeśulkayitavyāt śulkayitavyābhyām śulkayitavyebhyaḥ
Genitiveśulkayitavyasya śulkayitavyayoḥ śulkayitavyānām
Locativeśulkayitavye śulkayitavyayoḥ śulkayitavyeṣu

Compound śulkayitavya -

Adverb -śulkayitavyam -śulkayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria