Declension table of ?śulkayamāna

Deva

MasculineSingularDualPlural
Nominativeśulkayamānaḥ śulkayamānau śulkayamānāḥ
Vocativeśulkayamāna śulkayamānau śulkayamānāḥ
Accusativeśulkayamānam śulkayamānau śulkayamānān
Instrumentalśulkayamānena śulkayamānābhyām śulkayamānaiḥ śulkayamānebhiḥ
Dativeśulkayamānāya śulkayamānābhyām śulkayamānebhyaḥ
Ablativeśulkayamānāt śulkayamānābhyām śulkayamānebhyaḥ
Genitiveśulkayamānasya śulkayamānayoḥ śulkayamānānām
Locativeśulkayamāne śulkayamānayoḥ śulkayamāneṣu

Compound śulkayamāna -

Adverb -śulkayamānam -śulkayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria