Declension table of ?śulkanīya

Deva

NeuterSingularDualPlural
Nominativeśulkanīyam śulkanīye śulkanīyāni
Vocativeśulkanīya śulkanīye śulkanīyāni
Accusativeśulkanīyam śulkanīye śulkanīyāni
Instrumentalśulkanīyena śulkanīyābhyām śulkanīyaiḥ
Dativeśulkanīyāya śulkanīyābhyām śulkanīyebhyaḥ
Ablativeśulkanīyāt śulkanīyābhyām śulkanīyebhyaḥ
Genitiveśulkanīyasya śulkanīyayoḥ śulkanīyānām
Locativeśulkanīye śulkanīyayoḥ śulkanīyeṣu

Compound śulkanīya -

Adverb -śulkanīyam -śulkanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria