Declension table of ?śulbyamāna

Deva

MasculineSingularDualPlural
Nominativeśulbyamānaḥ śulbyamānau śulbyamānāḥ
Vocativeśulbyamāna śulbyamānau śulbyamānāḥ
Accusativeśulbyamānam śulbyamānau śulbyamānān
Instrumentalśulbyamānena śulbyamānābhyām śulbyamānaiḥ śulbyamānebhiḥ
Dativeśulbyamānāya śulbyamānābhyām śulbyamānebhyaḥ
Ablativeśulbyamānāt śulbyamānābhyām śulbyamānebhyaḥ
Genitiveśulbyamānasya śulbyamānayoḥ śulbyamānānām
Locativeśulbyamāne śulbyamānayoḥ śulbyamāneṣu

Compound śulbyamāna -

Adverb -śulbyamānam -śulbyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria