Declension table of ?śulbanīya

Deva

NeuterSingularDualPlural
Nominativeśulbanīyam śulbanīye śulbanīyāni
Vocativeśulbanīya śulbanīye śulbanīyāni
Accusativeśulbanīyam śulbanīye śulbanīyāni
Instrumentalśulbanīyena śulbanīyābhyām śulbanīyaiḥ
Dativeśulbanīyāya śulbanīyābhyām śulbanīyebhyaḥ
Ablativeśulbanīyāt śulbanīyābhyām śulbanīyebhyaḥ
Genitiveśulbanīyasya śulbanīyayoḥ śulbanīyānām
Locativeśulbanīye śulbanīyayoḥ śulbanīyeṣu

Compound śulbanīya -

Adverb -śulbanīyam -śulbanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria