सुबन्तावली ?शुक्लादिश्रावणकृष्णाष्टमी

Roma

स्त्रीएकद्विबहु
प्रथमाशुक्लादिश्रावणकृष्णाष्टमी शुक्लादिश्रावणकृष्णाष्टम्यौ शुक्लादिश्रावणकृष्णाष्टम्यः
सम्बोधनम्शुक्लादिश्रावणकृष्णाष्टमि शुक्लादिश्रावणकृष्णाष्टम्यौ शुक्लादिश्रावणकृष्णाष्टम्यः
द्वितीयाशुक्लादिश्रावणकृष्णाष्टमीम् शुक्लादिश्रावणकृष्णाष्टम्यौ शुक्लादिश्रावणकृष्णाष्टमीः
तृतीयाशुक्लादिश्रावणकृष्णाष्टम्या शुक्लादिश्रावणकृष्णाष्टमीभ्याम् शुक्लादिश्रावणकृष्णाष्टमीभिः
चतुर्थीशुक्लादिश्रावणकृष्णाष्टम्यै शुक्लादिश्रावणकृष्णाष्टमीभ्याम् शुक्लादिश्रावणकृष्णाष्टमीभ्यः
पञ्चमीशुक्लादिश्रावणकृष्णाष्टम्याः शुक्लादिश्रावणकृष्णाष्टमीभ्याम् शुक्लादिश्रावणकृष्णाष्टमीभ्यः
षष्ठीशुक्लादिश्रावणकृष्णाष्टम्याः शुक्लादिश्रावणकृष्णाष्टम्योः शुक्लादिश्रावणकृष्णाष्टमीनाम्
सप्तमीशुक्लादिश्रावणकृष्णाष्टम्याम् शुक्लादिश्रावणकृष्णाष्टम्योः शुक्लादिश्रावणकृष्णाष्टमीषु

समास शुक्लादिश्रावणकृष्णाष्टमि शुक्लादिश्रावणकृष्णाष्टमी

अव्यय ॰शुक्लादिश्रावणकृष्णाष्टमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria