सुबन्तावली ?शुद्धान्तवृद्ध

Roma

पुमान्एकद्विबहु
प्रथमाशुद्धान्तवृद्धः शुद्धान्तवृद्धौ शुद्धान्तवृद्धाः
सम्बोधनम्शुद्धान्तवृद्ध शुद्धान्तवृद्धौ शुद्धान्तवृद्धाः
द्वितीयाशुद्धान्तवृद्धम् शुद्धान्तवृद्धौ शुद्धान्तवृद्धान्
तृतीयाशुद्धान्तवृद्धेन शुद्धान्तवृद्धाभ्याम् शुद्धान्तवृद्धैः शुद्धान्तवृद्धेभिः
चतुर्थीशुद्धान्तवृद्धाय शुद्धान्तवृद्धाभ्याम् शुद्धान्तवृद्धेभ्यः
पञ्चमीशुद्धान्तवृद्धात् शुद्धान्तवृद्धाभ्याम् शुद्धान्तवृद्धेभ्यः
षष्ठीशुद्धान्तवृद्धस्य शुद्धान्तवृद्धयोः शुद्धान्तवृद्धानाम्
सप्तमीशुद्धान्तवृद्धे शुद्धान्तवृद्धयोः शुद्धान्तवृद्धेषु

समास शुद्धान्तवृद्ध

अव्यय ॰शुद्धान्तवृद्धम् ॰शुद्धान्तवृद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria