सुबन्तावली ?शुद्धाद्वैतमार्तण्ड

Roma

पुमान्एकद्विबहु
प्रथमाशुद्धाद्वैतमार्तण्डः शुद्धाद्वैतमार्तण्डौ शुद्धाद्वैतमार्तण्डाः
सम्बोधनम्शुद्धाद्वैतमार्तण्ड शुद्धाद्वैतमार्तण्डौ शुद्धाद्वैतमार्तण्डाः
द्वितीयाशुद्धाद्वैतमार्तण्डम् शुद्धाद्वैतमार्तण्डौ शुद्धाद्वैतमार्तण्डान्
तृतीयाशुद्धाद्वैतमार्तण्डेन शुद्धाद्वैतमार्तण्डाभ्याम् शुद्धाद्वैतमार्तण्डैः शुद्धाद्वैतमार्तण्डेभिः
चतुर्थीशुद्धाद्वैतमार्तण्डाय शुद्धाद्वैतमार्तण्डाभ्याम् शुद्धाद्वैतमार्तण्डेभ्यः
पञ्चमीशुद्धाद्वैतमार्तण्डात् शुद्धाद्वैतमार्तण्डाभ्याम् शुद्धाद्वैतमार्तण्डेभ्यः
षष्ठीशुद्धाद्वैतमार्तण्डस्य शुद्धाद्वैतमार्तण्डयोः शुद्धाद्वैतमार्तण्डानाम्
सप्तमीशुद्धाद्वैतमार्तण्डे शुद्धाद्वैतमार्तण्डयोः शुद्धाद्वैतमार्तण्डेषु

समास शुद्धाद्वैतमार्तण्ड

अव्यय ॰शुद्धाद्वैतमार्तण्डम् ॰शुद्धाद्वैतमार्तण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria