Declension table of ?śucyitā

Deva

FeminineSingularDualPlural
Nominativeśucyitā śucyite śucyitāḥ
Vocativeśucyite śucyite śucyitāḥ
Accusativeśucyitām śucyite śucyitāḥ
Instrumentalśucyitayā śucyitābhyām śucyitābhiḥ
Dativeśucyitāyai śucyitābhyām śucyitābhyaḥ
Ablativeśucyitāyāḥ śucyitābhyām śucyitābhyaḥ
Genitiveśucyitāyāḥ śucyitayoḥ śucyitānām
Locativeśucyitāyām śucyitayoḥ śucyitāsu

Adverb -śucyitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria