Declension table of ?śucyita

Deva

MasculineSingularDualPlural
Nominativeśucyitaḥ śucyitau śucyitāḥ
Vocativeśucyita śucyitau śucyitāḥ
Accusativeśucyitam śucyitau śucyitān
Instrumentalśucyitena śucyitābhyām śucyitaiḥ śucyitebhiḥ
Dativeśucyitāya śucyitābhyām śucyitebhyaḥ
Ablativeśucyitāt śucyitābhyām śucyitebhyaḥ
Genitiveśucyitasya śucyitayoḥ śucyitānām
Locativeśucyite śucyitayoḥ śucyiteṣu

Compound śucyita -

Adverb -śucyitam -śucyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria