Declension table of ?śucyantī

Deva

FeminineSingularDualPlural
Nominativeśucyantī śucyantyau śucyantyaḥ
Vocativeśucyanti śucyantyau śucyantyaḥ
Accusativeśucyantīm śucyantyau śucyantīḥ
Instrumentalśucyantyā śucyantībhyām śucyantībhiḥ
Dativeśucyantyai śucyantībhyām śucyantībhyaḥ
Ablativeśucyantyāḥ śucyantībhyām śucyantībhyaḥ
Genitiveśucyantyāḥ śucyantyoḥ śucyantīnām
Locativeśucyantyām śucyantyoḥ śucyantīṣu

Compound śucyanti - śucyantī -

Adverb -śucyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria