Declension table of ?śucyanīya

Deva

NeuterSingularDualPlural
Nominativeśucyanīyam śucyanīye śucyanīyāni
Vocativeśucyanīya śucyanīye śucyanīyāni
Accusativeśucyanīyam śucyanīye śucyanīyāni
Instrumentalśucyanīyena śucyanīyābhyām śucyanīyaiḥ
Dativeśucyanīyāya śucyanīyābhyām śucyanīyebhyaḥ
Ablativeśucyanīyāt śucyanīyābhyām śucyanīyebhyaḥ
Genitiveśucyanīyasya śucyanīyayoḥ śucyanīyānām
Locativeśucyanīye śucyanīyayoḥ śucyanīyeṣu

Compound śucyanīya -

Adverb -śucyanīyam -śucyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria