Declension table of ?śubhitavat

Deva

NeuterSingularDualPlural
Nominativeśubhitavat śubhitavantī śubhitavatī śubhitavanti
Vocativeśubhitavat śubhitavantī śubhitavatī śubhitavanti
Accusativeśubhitavat śubhitavantī śubhitavatī śubhitavanti
Instrumentalśubhitavatā śubhitavadbhyām śubhitavadbhiḥ
Dativeśubhitavate śubhitavadbhyām śubhitavadbhyaḥ
Ablativeśubhitavataḥ śubhitavadbhyām śubhitavadbhyaḥ
Genitiveśubhitavataḥ śubhitavatoḥ śubhitavatām
Locativeśubhitavati śubhitavatoḥ śubhitavatsu

Adverb -śubhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria