सुबन्तावली ?शुभवेणुत्रिवेणुमत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशुभवेणुत्रिवेणुमत् शुभवेणुत्रिवेणुमन्ती शुभवेणुत्रिवेणुमती शुभवेणुत्रिवेणुमन्ति
सम्बोधनम्शुभवेणुत्रिवेणुमत् शुभवेणुत्रिवेणुमन्ती शुभवेणुत्रिवेणुमती शुभवेणुत्रिवेणुमन्ति
द्वितीयाशुभवेणुत्रिवेणुमत् शुभवेणुत्रिवेणुमन्ती शुभवेणुत्रिवेणुमती शुभवेणुत्रिवेणुमन्ति
तृतीयाशुभवेणुत्रिवेणुमता शुभवेणुत्रिवेणुमद्भ्याम् शुभवेणुत्रिवेणुमद्भिः
चतुर्थीशुभवेणुत्रिवेणुमते शुभवेणुत्रिवेणुमद्भ्याम् शुभवेणुत्रिवेणुमद्भ्यः
पञ्चमीशुभवेणुत्रिवेणुमतः शुभवेणुत्रिवेणुमद्भ्याम् शुभवेणुत्रिवेणुमद्भ्यः
षष्ठीशुभवेणुत्रिवेणुमतः शुभवेणुत्रिवेणुमतोः शुभवेणुत्रिवेणुमताम्
सप्तमीशुभवेणुत्रिवेणुमति शुभवेणुत्रिवेणुमतोः शुभवेणुत्रिवेणुमत्सु

अव्यय ॰शुभवेणुत्रिवेणुमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria