Declension table of ?śuṭṭhavatī

Deva

FeminineSingularDualPlural
Nominativeśuṭṭhavatī śuṭṭhavatyau śuṭṭhavatyaḥ
Vocativeśuṭṭhavati śuṭṭhavatyau śuṭṭhavatyaḥ
Accusativeśuṭṭhavatīm śuṭṭhavatyau śuṭṭhavatīḥ
Instrumentalśuṭṭhavatyā śuṭṭhavatībhyām śuṭṭhavatībhiḥ
Dativeśuṭṭhavatyai śuṭṭhavatībhyām śuṭṭhavatībhyaḥ
Ablativeśuṭṭhavatyāḥ śuṭṭhavatībhyām śuṭṭhavatībhyaḥ
Genitiveśuṭṭhavatyāḥ śuṭṭhavatyoḥ śuṭṭhavatīnām
Locativeśuṭṭhavatyām śuṭṭhavatyoḥ śuṭṭhavatīṣu

Compound śuṭṭhavati - śuṭṭhavatī -

Adverb -śuṭṭhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria