सुबन्तावली ?शुष्कार्द्र

Roma

पुमान्एकद्विबहु
प्रथमाशुष्कार्द्रः शुष्कार्द्रौ शुष्कार्द्राः
सम्बोधनम्शुष्कार्द्र शुष्कार्द्रौ शुष्कार्द्राः
द्वितीयाशुष्कार्द्रम् शुष्कार्द्रौ शुष्कार्द्रान्
तृतीयाशुष्कार्द्रेण शुष्कार्द्राभ्याम् शुष्कार्द्रैः शुष्कार्द्रेभिः
चतुर्थीशुष्कार्द्राय शुष्कार्द्राभ्याम् शुष्कार्द्रेभ्यः
पञ्चमीशुष्कार्द्रात् शुष्कार्द्राभ्याम् शुष्कार्द्रेभ्यः
षष्ठीशुष्कार्द्रस्य शुष्कार्द्रयोः शुष्कार्द्राणाम्
सप्तमीशुष्कार्द्रे शुष्कार्द्रयोः शुष्कार्द्रेषु

समास शुष्कार्द्र

अव्यय ॰शुष्कार्द्रम् ॰शुष्कार्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria