Declension table of ?śuṇḍitavya

Deva

MasculineSingularDualPlural
Nominativeśuṇḍitavyaḥ śuṇḍitavyau śuṇḍitavyāḥ
Vocativeśuṇḍitavya śuṇḍitavyau śuṇḍitavyāḥ
Accusativeśuṇḍitavyam śuṇḍitavyau śuṇḍitavyān
Instrumentalśuṇḍitavyena śuṇḍitavyābhyām śuṇḍitavyaiḥ śuṇḍitavyebhiḥ
Dativeśuṇḍitavyāya śuṇḍitavyābhyām śuṇḍitavyebhyaḥ
Ablativeśuṇḍitavyāt śuṇḍitavyābhyām śuṇḍitavyebhyaḥ
Genitiveśuṇḍitavyasya śuṇḍitavyayoḥ śuṇḍitavyānām
Locativeśuṇḍitavye śuṇḍitavyayoḥ śuṇḍitavyeṣu

Compound śuṇḍitavya -

Adverb -śuṇḍitavyam -śuṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria