Declension table of ?śuṇḍita

Deva

MasculineSingularDualPlural
Nominativeśuṇḍitaḥ śuṇḍitau śuṇḍitāḥ
Vocativeśuṇḍita śuṇḍitau śuṇḍitāḥ
Accusativeśuṇḍitam śuṇḍitau śuṇḍitān
Instrumentalśuṇḍitena śuṇḍitābhyām śuṇḍitaiḥ śuṇḍitebhiḥ
Dativeśuṇḍitāya śuṇḍitābhyām śuṇḍitebhyaḥ
Ablativeśuṇḍitāt śuṇḍitābhyām śuṇḍitebhyaḥ
Genitiveśuṇḍitasya śuṇḍitayoḥ śuṇḍitānām
Locativeśuṇḍite śuṇḍitayoḥ śuṇḍiteṣu

Compound śuṇḍita -

Adverb -śuṇḍitam -śuṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria