सुबन्तावली ?श्रुत्यनुप्रास

Roma

पुमान्एकद्विबहु
प्रथमाश्रुत्यनुप्रासः श्रुत्यनुप्रासौ श्रुत्यनुप्रासाः
सम्बोधनम्श्रुत्यनुप्रास श्रुत्यनुप्रासौ श्रुत्यनुप्रासाः
द्वितीयाश्रुत्यनुप्रासम् श्रुत्यनुप्रासौ श्रुत्यनुप्रासान्
तृतीयाश्रुत्यनुप्रासेन श्रुत्यनुप्रासाभ्याम् श्रुत्यनुप्रासैः श्रुत्यनुप्रासेभिः
चतुर्थीश्रुत्यनुप्रासाय श्रुत्यनुप्रासाभ्याम् श्रुत्यनुप्रासेभ्यः
पञ्चमीश्रुत्यनुप्रासात् श्रुत्यनुप्रासाभ्याम् श्रुत्यनुप्रासेभ्यः
षष्ठीश्रुत्यनुप्रासस्य श्रुत्यनुप्रासयोः श्रुत्यनुप्रासानाम्
सप्तमीश्रुत्यनुप्रासे श्रुत्यनुप्रासयोः श्रुत्यनुप्रासेषु

समास श्रुत्यनुप्रास

अव्यय ॰श्रुत्यनुप्रासम् ॰श्रुत्यनुप्रासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria