सुबन्तावली ?श्रुत्यन्तसुरद्रुम

Roma

पुमान्एकद्विबहु
प्रथमाश्रुत्यन्तसुरद्रुमः श्रुत्यन्तसुरद्रुमौ श्रुत्यन्तसुरद्रुमाः
सम्बोधनम्श्रुत्यन्तसुरद्रुम श्रुत्यन्तसुरद्रुमौ श्रुत्यन्तसुरद्रुमाः
द्वितीयाश्रुत्यन्तसुरद्रुमम् श्रुत्यन्तसुरद्रुमौ श्रुत्यन्तसुरद्रुमान्
तृतीयाश्रुत्यन्तसुरद्रुमेण श्रुत्यन्तसुरद्रुमाभ्याम् श्रुत्यन्तसुरद्रुमैः श्रुत्यन्तसुरद्रुमेभिः
चतुर्थीश्रुत्यन्तसुरद्रुमाय श्रुत्यन्तसुरद्रुमाभ्याम् श्रुत्यन्तसुरद्रुमेभ्यः
पञ्चमीश्रुत्यन्तसुरद्रुमात् श्रुत्यन्तसुरद्रुमाभ्याम् श्रुत्यन्तसुरद्रुमेभ्यः
षष्ठीश्रुत्यन्तसुरद्रुमस्य श्रुत्यन्तसुरद्रुमयोः श्रुत्यन्तसुरद्रुमाणाम्
सप्तमीश्रुत्यन्तसुरद्रुमे श्रुत्यन्तसुरद्रुमयोः श्रुत्यन्तसुरद्रुमेषु

समास श्रुत्यन्तसुरद्रुम

अव्यय ॰श्रुत्यन्तसुरद्रुमम् ॰श्रुत्यन्तसुरद्रुमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria