सुबन्तावली ?श्रुतिविप्रतिपन्न

Roma

पुमान्एकद्विबहु
प्रथमाश्रुतिविप्रतिपन्नः श्रुतिविप्रतिपन्नौ श्रुतिविप्रतिपन्नाः
सम्बोधनम्श्रुतिविप्रतिपन्न श्रुतिविप्रतिपन्नौ श्रुतिविप्रतिपन्नाः
द्वितीयाश्रुतिविप्रतिपन्नम् श्रुतिविप्रतिपन्नौ श्रुतिविप्रतिपन्नान्
तृतीयाश्रुतिविप्रतिपन्नेन श्रुतिविप्रतिपन्नाभ्याम् श्रुतिविप्रतिपन्नैः श्रुतिविप्रतिपन्नेभिः
चतुर्थीश्रुतिविप्रतिपन्नाय श्रुतिविप्रतिपन्नाभ्याम् श्रुतिविप्रतिपन्नेभ्यः
पञ्चमीश्रुतिविप्रतिपन्नात् श्रुतिविप्रतिपन्नाभ्याम् श्रुतिविप्रतिपन्नेभ्यः
षष्ठीश्रुतिविप्रतिपन्नस्य श्रुतिविप्रतिपन्नयोः श्रुतिविप्रतिपन्नानाम्
सप्तमीश्रुतिविप्रतिपन्ने श्रुतिविप्रतिपन्नयोः श्रुतिविप्रतिपन्नेषु

समास श्रुतिविप्रतिपन्न

अव्यय ॰श्रुतिविप्रतिपन्नम् ॰श्रुतिविप्रतिपन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria