सुबन्तावली ?श्रुतिस्मृतिविरुद्धा

Roma

स्त्रीएकद्विबहु
प्रथमाश्रुतिस्मृतिविरुद्धा श्रुतिस्मृतिविरुद्धे श्रुतिस्मृतिविरुद्धाः
सम्बोधनम्श्रुतिस्मृतिविरुद्धे श्रुतिस्मृतिविरुद्धे श्रुतिस्मृतिविरुद्धाः
द्वितीयाश्रुतिस्मृतिविरुद्धाम् श्रुतिस्मृतिविरुद्धे श्रुतिस्मृतिविरुद्धाः
तृतीयाश्रुतिस्मृतिविरुद्धया श्रुतिस्मृतिविरुद्धाभ्याम् श्रुतिस्मृतिविरुद्धाभिः
चतुर्थीश्रुतिस्मृतिविरुद्धायै श्रुतिस्मृतिविरुद्धाभ्याम् श्रुतिस्मृतिविरुद्धाभ्यः
पञ्चमीश्रुतिस्मृतिविरुद्धायाः श्रुतिस्मृतिविरुद्धाभ्याम् श्रुतिस्मृतिविरुद्धाभ्यः
षष्ठीश्रुतिस्मृतिविरुद्धायाः श्रुतिस्मृतिविरुद्धयोः श्रुतिस्मृतिविरुद्धानाम्
सप्तमीश्रुतिस्मृतिविरुद्धायाम् श्रुतिस्मृतिविरुद्धयोः श्रुतिस्मृतिविरुद्धासु

अव्यय ॰श्रुतिस्मृतिविरुद्धम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria