सुबन्तावली ?श्रुतिरञ्जिनी

Roma

स्त्रीएकद्विबहु
प्रथमाश्रुतिरञ्जिनी श्रुतिरञ्जिन्यौ श्रुतिरञ्जिन्यः
सम्बोधनम्श्रुतिरञ्जिनि श्रुतिरञ्जिन्यौ श्रुतिरञ्जिन्यः
द्वितीयाश्रुतिरञ्जिनीम् श्रुतिरञ्जिन्यौ श्रुतिरञ्जिनीः
तृतीयाश्रुतिरञ्जिन्या श्रुतिरञ्जिनीभ्याम् श्रुतिरञ्जिनीभिः
चतुर्थीश्रुतिरञ्जिन्यै श्रुतिरञ्जिनीभ्याम् श्रुतिरञ्जिनीभ्यः
पञ्चमीश्रुतिरञ्जिन्याः श्रुतिरञ्जिनीभ्याम् श्रुतिरञ्जिनीभ्यः
षष्ठीश्रुतिरञ्जिन्याः श्रुतिरञ्जिन्योः श्रुतिरञ्जिनीनाम्
सप्तमीश्रुतिरञ्जिन्याम् श्रुतिरञ्जिन्योः श्रुतिरञ्जिनीषु

समास श्रुतिरञ्जिनि श्रुतिरञ्जिनी

अव्यय ॰श्रुतिरञ्जिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria