सुबन्तावली ?श्रुतिचिकित्सा

Roma

स्त्रीएकद्विबहु
प्रथमाश्रुतिचिकित्सा श्रुतिचिकित्से श्रुतिचिकित्साः
सम्बोधनम्श्रुतिचिकित्से श्रुतिचिकित्से श्रुतिचिकित्साः
द्वितीयाश्रुतिचिकित्साम् श्रुतिचिकित्से श्रुतिचिकित्साः
तृतीयाश्रुतिचिकित्सया श्रुतिचिकित्साभ्याम् श्रुतिचिकित्साभिः
चतुर्थीश्रुतिचिकित्सायै श्रुतिचिकित्साभ्याम् श्रुतिचिकित्साभ्यः
पञ्चमीश्रुतिचिकित्सायाः श्रुतिचिकित्साभ्याम् श्रुतिचिकित्साभ्यः
षष्ठीश्रुतिचिकित्सायाः श्रुतिचिकित्सयोः श्रुतिचिकित्सानाम्
सप्तमीश्रुतिचिकित्सायाम् श्रुतिचिकित्सयोः श्रुतिचिकित्सासु

अव्यय ॰श्रुतिचिकित्सम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria