सुबन्तावली ?श्रुतप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमाश्रुतप्रकाशः श्रुतप्रकाशौ श्रुतप्रकाशाः
सम्बोधनम्श्रुतप्रकाश श्रुतप्रकाशौ श्रुतप्रकाशाः
द्वितीयाश्रुतप्रकाशम् श्रुतप्रकाशौ श्रुतप्रकाशान्
तृतीयाश्रुतप्रकाशेन श्रुतप्रकाशाभ्याम् श्रुतप्रकाशैः श्रुतप्रकाशेभिः
चतुर्थीश्रुतप्रकाशाय श्रुतप्रकाशाभ्याम् श्रुतप्रकाशेभ्यः
पञ्चमीश्रुतप्रकाशात् श्रुतप्रकाशाभ्याम् श्रुतप्रकाशेभ्यः
षष्ठीश्रुतप्रकाशस्य श्रुतप्रकाशयोः श्रुतप्रकाशानाम्
सप्तमीश्रुतप्रकाशे श्रुतप्रकाशयोः श्रुतप्रकाशेषु

समास श्रुतप्रकाश

अव्यय ॰श्रुतप्रकाशम् ॰श्रुतप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria