सुबन्तावली ?श्रीवैद्यनाथमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रीवैद्यनाथमाहात्म्यम् श्रीवैद्यनाथमाहात्म्ये श्रीवैद्यनाथमाहात्म्यानि
सम्बोधनम्श्रीवैद्यनाथमाहात्म्य श्रीवैद्यनाथमाहात्म्ये श्रीवैद्यनाथमाहात्म्यानि
द्वितीयाश्रीवैद्यनाथमाहात्म्यम् श्रीवैद्यनाथमाहात्म्ये श्रीवैद्यनाथमाहात्म्यानि
तृतीयाश्रीवैद्यनाथमाहात्म्येन श्रीवैद्यनाथमाहात्म्याभ्याम् श्रीवैद्यनाथमाहात्म्यैः
चतुर्थीश्रीवैद्यनाथमाहात्म्याय श्रीवैद्यनाथमाहात्म्याभ्याम् श्रीवैद्यनाथमाहात्म्येभ्यः
पञ्चमीश्रीवैद्यनाथमाहात्म्यात् श्रीवैद्यनाथमाहात्म्याभ्याम् श्रीवैद्यनाथमाहात्म्येभ्यः
षष्ठीश्रीवैद्यनाथमाहात्म्यस्य श्रीवैद्यनाथमाहात्म्ययोः श्रीवैद्यनाथमाहात्म्यानाम्
सप्तमीश्रीवैद्यनाथमाहात्म्ये श्रीवैद्यनाथमाहात्म्ययोः श्रीवैद्यनाथमाहात्म्येषु

समास श्रीवैद्यनाथमाहात्म्य

अव्यय ॰श्रीवैद्यनाथमाहात्म्यम् ॰श्रीवैद्यनाथमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria