सुबन्तावली ?श्रीनिवासशिष्य

Roma

पुमान्एकद्विबहु
प्रथमाश्रीनिवासशिष्यः श्रीनिवासशिष्यौ श्रीनिवासशिष्याः
सम्बोधनम्श्रीनिवासशिष्य श्रीनिवासशिष्यौ श्रीनिवासशिष्याः
द्वितीयाश्रीनिवासशिष्यम् श्रीनिवासशिष्यौ श्रीनिवासशिष्यान्
तृतीयाश्रीनिवासशिष्येण श्रीनिवासशिष्याभ्याम् श्रीनिवासशिष्यैः श्रीनिवासशिष्येभिः
चतुर्थीश्रीनिवासशिष्याय श्रीनिवासशिष्याभ्याम् श्रीनिवासशिष्येभ्यः
पञ्चमीश्रीनिवासशिष्यात् श्रीनिवासशिष्याभ्याम् श्रीनिवासशिष्येभ्यः
षष्ठीश्रीनिवासशिष्यस्य श्रीनिवासशिष्ययोः श्रीनिवासशिष्याणाम्
सप्तमीश्रीनिवासशिष्ये श्रीनिवासशिष्ययोः श्रीनिवासशिष्येषु

समास श्रीनिवासशिष्य

अव्यय ॰श्रीनिवासशिष्यम् ॰श्रीनिवासशिष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria