सुबन्तावली ?श्रीकय्यस्वामिन्

Roma

पुमान्एकद्विबहु
प्रथमाश्रीकय्यस्वामी श्रीकय्यस्वामिनौ श्रीकय्यस्वामिनः
सम्बोधनम्श्रीकय्यस्वामिन् श्रीकय्यस्वामिनौ श्रीकय्यस्वामिनः
द्वितीयाश्रीकय्यस्वामिनम् श्रीकय्यस्वामिनौ श्रीकय्यस्वामिनः
तृतीयाश्रीकय्यस्वामिना श्रीकय्यस्वामिभ्याम् श्रीकय्यस्वामिभिः
चतुर्थीश्रीकय्यस्वामिने श्रीकय्यस्वामिभ्याम् श्रीकय्यस्वामिभ्यः
पञ्चमीश्रीकय्यस्वामिनः श्रीकय्यस्वामिभ्याम् श्रीकय्यस्वामिभ्यः
षष्ठीश्रीकय्यस्वामिनः श्रीकय्यस्वामिनोः श्रीकय्यस्वामिनाम्
सप्तमीश्रीकय्यस्वामिनि श्रीकय्यस्वामिनोः श्रीकय्यस्वामिषु

समास श्रीकय्यस्वामि

अव्यय ॰श्रीकय्यस्वामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria