सुबन्तावली ?श्रीकर्णदेव

Roma

पुमान्एकद्विबहु
प्रथमाश्रीकर्णदेवः श्रीकर्णदेवौ श्रीकर्णदेवाः
सम्बोधनम्श्रीकर्णदेव श्रीकर्णदेवौ श्रीकर्णदेवाः
द्वितीयाश्रीकर्णदेवम् श्रीकर्णदेवौ श्रीकर्णदेवान्
तृतीयाश्रीकर्णदेवेन श्रीकर्णदेवाभ्याम् श्रीकर्णदेवैः श्रीकर्णदेवेभिः
चतुर्थीश्रीकर्णदेवाय श्रीकर्णदेवाभ्याम् श्रीकर्णदेवेभ्यः
पञ्चमीश्रीकर्णदेवात् श्रीकर्णदेवाभ्याम् श्रीकर्णदेवेभ्यः
षष्ठीश्रीकर्णदेवस्य श्रीकर्णदेवयोः श्रीकर्णदेवानाम्
सप्तमीश्रीकर्णदेवे श्रीकर्णदेवयोः श्रीकर्णदेवेषु

समास श्रीकर्णदेव

अव्यय ॰श्रीकर्णदेवम् ॰श्रीकर्णदेवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria