सुबन्तावली ?श्रीधरेन्द्र

Roma

पुमान्एकद्विबहु
प्रथमाश्रीधरेन्द्रः श्रीधरेन्द्रौ श्रीधरेन्द्राः
सम्बोधनम्श्रीधरेन्द्र श्रीधरेन्द्रौ श्रीधरेन्द्राः
द्वितीयाश्रीधरेन्द्रम् श्रीधरेन्द्रौ श्रीधरेन्द्रान्
तृतीयाश्रीधरेन्द्रेण श्रीधरेन्द्राभ्याम् श्रीधरेन्द्रैः श्रीधरेन्द्रेभिः
चतुर्थीश्रीधरेन्द्राय श्रीधरेन्द्राभ्याम् श्रीधरेन्द्रेभ्यः
पञ्चमीश्रीधरेन्द्रात् श्रीधरेन्द्राभ्याम् श्रीधरेन्द्रेभ्यः
षष्ठीश्रीधरेन्द्रस्य श्रीधरेन्द्रयोः श्रीधरेन्द्राणाम्
सप्तमीश्रीधरेन्द्रे श्रीधरेन्द्रयोः श्रीधरेन्द्रेषु

समास श्रीधरेन्द्र

अव्यय ॰श्रीधरेन्द्रम् ॰श्रीधरेन्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria