सुबन्तावली ?श्रीधरनन्दिन्

Roma

पुमान्एकद्विबहु
प्रथमाश्रीधरनन्दी श्रीधरनन्दिनौ श्रीधरनन्दिनः
सम्बोधनम्श्रीधरनन्दिन् श्रीधरनन्दिनौ श्रीधरनन्दिनः
द्वितीयाश्रीधरनन्दिनम् श्रीधरनन्दिनौ श्रीधरनन्दिनः
तृतीयाश्रीधरनन्दिना श्रीधरनन्दिभ्याम् श्रीधरनन्दिभिः
चतुर्थीश्रीधरनन्दिने श्रीधरनन्दिभ्याम् श्रीधरनन्दिभ्यः
पञ्चमीश्रीधरनन्दिनः श्रीधरनन्दिभ्याम् श्रीधरनन्दिभ्यः
षष्ठीश्रीधरनन्दिनः श्रीधरनन्दिनोः श्रीधरनन्दिनाम्
सप्तमीश्रीधरनन्दिनि श्रीधरनन्दिनोः श्रीधरनन्दिषु

समास श्रीधरनन्दि

अव्यय ॰श्रीधरनन्दि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria