सुबन्तावली ?श्रवणसा

Roma

स्त्रीएकद्विबहु
प्रथमाश्रवणसा श्रवणसे श्रवणसाः
सम्बोधनम्श्रवणसे श्रवणसे श्रवणसाः
द्वितीयाश्रवणसाम् श्रवणसे श्रवणसाः
तृतीयाश्रवणसया श्रवणसाभ्याम् श्रवणसाभिः
चतुर्थीश्रवणसायै श्रवणसाभ्याम् श्रवणसाभ्यः
पञ्चमीश्रवणसायाः श्रवणसाभ्याम् श्रवणसाभ्यः
षष्ठीश्रवणसायाः श्रवणसयोः श्रवणसानाम्
सप्तमीश्रवणसायाम् श्रवणसयोः श्रवणसासु

अव्यय ॰श्रवणसम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria