सुबन्तावली ?श्रवणरुज्

Roma

स्त्रीएकद्विबहु
प्रथमाश्रवणरुक् श्रवणरुजौ श्रवणरुजः
सम्बोधनम्श्रवणरुक् श्रवणरुजौ श्रवणरुजः
द्वितीयाश्रवणरुजम् श्रवणरुजौ श्रवणरुजः
तृतीयाश्रवणरुजा श्रवणरुग्भ्याम् श्रवणरुग्भिः
चतुर्थीश्रवणरुजे श्रवणरुग्भ्याम् श्रवणरुग्भ्यः
पञ्चमीश्रवणरुजः श्रवणरुग्भ्याम् श्रवणरुग्भ्यः
षष्ठीश्रवणरुजः श्रवणरुजोः श्रवणरुजाम्
सप्तमीश्रवणरुजि श्रवणरुजोः श्रवणरुक्षु

समास श्रवणरुक्

अव्यय ॰श्रवणरुक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria