सुबन्तावली ?श्रवणपथ

Roma

पुमान्एकद्विबहु
प्रथमाश्रवणपथः श्रवणपथौ श्रवणपथाः
सम्बोधनम्श्रवणपथ श्रवणपथौ श्रवणपथाः
द्वितीयाश्रवणपथम् श्रवणपथौ श्रवणपथान्
तृतीयाश्रवणपथेन श्रवणपथाभ्याम् श्रवणपथैः श्रवणपथेभिः
चतुर्थीश्रवणपथाय श्रवणपथाभ्याम् श्रवणपथेभ्यः
पञ्चमीश्रवणपथात् श्रवणपथाभ्याम् श्रवणपथेभ्यः
षष्ठीश्रवणपथस्य श्रवणपथयोः श्रवणपथानाम्
सप्तमीश्रवणपथे श्रवणपथयोः श्रवणपथेषु

समास श्रवणपथ

अव्यय ॰श्रवणपथम् ॰श्रवणपथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria