सुबन्तावली ?श्रवणमयी

Roma

स्त्रीएकद्विबहु
प्रथमाश्रवणमयी श्रवणमय्यौ श्रवणमय्यः
सम्बोधनम्श्रवणमयि श्रवणमय्यौ श्रवणमय्यः
द्वितीयाश्रवणमयीम् श्रवणमय्यौ श्रवणमयीः
तृतीयाश्रवणमय्या श्रवणमयीभ्याम् श्रवणमयीभिः
चतुर्थीश्रवणमय्यै श्रवणमयीभ्याम् श्रवणमयीभ्यः
पञ्चमीश्रवणमय्याः श्रवणमयीभ्याम् श्रवणमयीभ्यः
षष्ठीश्रवणमय्याः श्रवणमय्योः श्रवणमयीनाम्
सप्तमीश्रवणमय्याम् श्रवणमय्योः श्रवणमयीषु

समास श्रवणमयि श्रवणमयी

अव्यय ॰श्रवणमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria