सुबन्तावली ?श्रौतप्रायश्चित्त

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रौतप्रायश्चित्तम् श्रौतप्रायश्चित्ते श्रौतप्रायश्चित्तानि
सम्बोधनम्श्रौतप्रायश्चित्त श्रौतप्रायश्चित्ते श्रौतप्रायश्चित्तानि
द्वितीयाश्रौतप्रायश्चित्तम् श्रौतप्रायश्चित्ते श्रौतप्रायश्चित्तानि
तृतीयाश्रौतप्रायश्चित्तेन श्रौतप्रायश्चित्ताभ्याम् श्रौतप्रायश्चित्तैः
चतुर्थीश्रौतप्रायश्चित्ताय श्रौतप्रायश्चित्ताभ्याम् श्रौतप्रायश्चित्तेभ्यः
पञ्चमीश्रौतप्रायश्चित्तात् श्रौतप्रायश्चित्ताभ्याम् श्रौतप्रायश्चित्तेभ्यः
षष्ठीश्रौतप्रायश्चित्तस्य श्रौतप्रायश्चित्तयोः श्रौतप्रायश्चित्तानाम्
सप्तमीश्रौतप्रायश्चित्ते श्रौतप्रायश्चित्तयोः श्रौतप्रायश्चित्तेषु

समास श्रौतप्रायश्चित्त

अव्यय ॰श्रौतप्रायश्चित्तम् ॰श्रौतप्रायश्चित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria