सुबन्तावली ?श्रौतपरिभाषासङ्ग्रहवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाश्रौतपरिभाषासङ्ग्रहवृत्तिः श्रौतपरिभाषासङ्ग्रहवृत्ती श्रौतपरिभाषासङ्ग्रहवृत्तयः
सम्बोधनम्श्रौतपरिभाषासङ्ग्रहवृत्ते श्रौतपरिभाषासङ्ग्रहवृत्ती श्रौतपरिभाषासङ्ग्रहवृत्तयः
द्वितीयाश्रौतपरिभाषासङ्ग्रहवृत्तिम् श्रौतपरिभाषासङ्ग्रहवृत्ती श्रौतपरिभाषासङ्ग्रहवृत्तीः
तृतीयाश्रौतपरिभाषासङ्ग्रहवृत्त्या श्रौतपरिभाषासङ्ग्रहवृत्तिभ्याम् श्रौतपरिभाषासङ्ग्रहवृत्तिभिः
चतुर्थीश्रौतपरिभाषासङ्ग्रहवृत्त्यै श्रौतपरिभाषासङ्ग्रहवृत्तये श्रौतपरिभाषासङ्ग्रहवृत्तिभ्याम् श्रौतपरिभाषासङ्ग्रहवृत्तिभ्यः
पञ्चमीश्रौतपरिभाषासङ्ग्रहवृत्त्याः श्रौतपरिभाषासङ्ग्रहवृत्तेः श्रौतपरिभाषासङ्ग्रहवृत्तिभ्याम् श्रौतपरिभाषासङ्ग्रहवृत्तिभ्यः
षष्ठीश्रौतपरिभाषासङ्ग्रहवृत्त्याः श्रौतपरिभाषासङ्ग्रहवृत्तेः श्रौतपरिभाषासङ्ग्रहवृत्त्योः श्रौतपरिभाषासङ्ग्रहवृत्तीनाम्
सप्तमीश्रौतपरिभाषासङ्ग्रहवृत्त्याम् श्रौतपरिभाषासङ्ग्रहवृत्तौ श्रौतपरिभाषासङ्ग्रहवृत्त्योः श्रौतपरिभाषासङ्ग्रहवृत्तिषु

समास श्रौतपरिभाषासङ्ग्रहवृत्ति

अव्यय ॰श्रौतपरिभाषासङ्ग्रहवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria